The Sanskrit Parser Assistant


Lexicon: Heritage Version 3.56 [2024-04-30]


maṅgalo bhūmiputraścarṇahartā dhanapradaḥ sthirāsano mahākāyaḥ sarvakarmavirodhakaḥ
मङ्गलः भूमिपुत्रश्चर्णहर्ता धनप्रदः स्थिरासनः महाकायः सर्वकर्मविरोधकः

maṅgalaḥ
[maṅgala]{ m. sg. nom.}
1.1
{ Subject [M] }
bhūmi
[bhūmi]{ iic.}
2.1
{ Compound }
putraḥ
[putra]{ m. sg. nom.}
3.1
{ Subject [M] }
ca
[ca]{ ind.}
4.1
{ and }
ṛṇa
[ṛṇa]{ iic.}
5.1
{ Compound }
hartā
[hartṛ]{ m. sg. nom.}
6.1
{ Subject [M] }
dhana
[dhana]{ iic.}
7.1
{ Compound }
pradaḥ
[prada]{ m. sg. nom.}
8.1
{ Subject [M] }
sthira
[sthira]{ iic.}
9.1
{ Compound }
āsanaḥ
[āsana]{ m. sg. nom.}
10.1
{ Subject [M] }
mahā
[mahat]{ iic.}
11.1
{ Compound }
kāyaḥ
[kāya]{ m. sg. nom.}
12.1
{ Subject [M] }
sarva
[sarva]{ iic.}
13.1
{ Compound }
karma
[karman]{ iic.}
14.1
{ Compound }
virodhakaḥ
[virodhaka]{ m. sg. nom.}
15.1
{ Subject [M] }


मङ्गलः भूमि पुत्रः ऋण हर्ता धन प्रदः स्थिर आसनः महा कायः सर्व कर्म विरोधकः

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria